Declension table of ?vālakūrcālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vālakūrcālaḥ | vālakūrcālau | vālakūrcālāḥ |
Vocative | vālakūrcāla | vālakūrcālau | vālakūrcālāḥ |
Accusative | vālakūrcālam | vālakūrcālau | vālakūrcālān |
Instrumental | vālakūrcālena | vālakūrcālābhyām | vālakūrcālaiḥ vālakūrcālebhiḥ |
Dative | vālakūrcālāya | vālakūrcālābhyām | vālakūrcālebhyaḥ |
Ablative | vālakūrcālāt | vālakūrcālābhyām | vālakūrcālebhyaḥ |
Genitive | vālakūrcālasya | vālakūrcālayoḥ | vālakūrcālānām |
Locative | vālakūrcāle | vālakūrcālayoḥ | vālakūrcāleṣu |