Declension table of ?vākyaviśeṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākyaviśeṣaḥ | vākyaviśeṣau | vākyaviśeṣāḥ |
Vocative | vākyaviśeṣa | vākyaviśeṣau | vākyaviśeṣāḥ |
Accusative | vākyaviśeṣam | vākyaviśeṣau | vākyaviśeṣān |
Instrumental | vākyaviśeṣeṇa | vākyaviśeṣābhyām | vākyaviśeṣaiḥ vākyaviśeṣebhiḥ |
Dative | vākyaviśeṣāya | vākyaviśeṣābhyām | vākyaviśeṣebhyaḥ |
Ablative | vākyaviśeṣāt | vākyaviśeṣābhyām | vākyaviśeṣebhyaḥ |
Genitive | vākyaviśeṣasya | vākyaviśeṣayoḥ | vākyaviśeṣāṇām |
Locative | vākyaviśeṣe | vākyaviśeṣayoḥ | vākyaviśeṣeṣu |