Declension table of ?vākpavitraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vākpavitraḥ | vākpavitrau | vākpavitrāḥ |
Vocative | vākpavitra | vākpavitrau | vākpavitrāḥ |
Accusative | vākpavitram | vākpavitrau | vākpavitrān |
Instrumental | vākpavitreṇa | vākpavitrābhyām | vākpavitraiḥ vākpavitrebhiḥ |
Dative | vākpavitrāya | vākpavitrābhyām | vākpavitrebhyaḥ |
Ablative | vākpavitrāt | vākpavitrābhyām | vākpavitrebhyaḥ |
Genitive | vākpavitrasya | vākpavitrayoḥ | vākpavitrāṇām |
Locative | vākpavitre | vākpavitrayoḥ | vākpavitreṣu |