Declension table of vājasaneya

Deva

MasculineSingularDualPlural
Nominativevājasaneyaḥ vājasaneyau vājasaneyāḥ
Vocativevājasaneya vājasaneyau vājasaneyāḥ
Accusativevājasaneyam vājasaneyau vājasaneyān
Instrumentalvājasaneyena vājasaneyābhyām vājasaneyaiḥ vājasaneyebhiḥ
Dativevājasaneyāya vājasaneyābhyām vājasaneyebhyaḥ
Ablativevājasaneyāt vājasaneyābhyām vājasaneyebhyaḥ
Genitivevājasaneyasya vājasaneyayoḥ vājasaneyānām
Locativevājasaneye vājasaneyayoḥ vājasaneyeṣu

Compound vājasaneya -

Adverb -vājasaneyam -vājasaneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria