Declension table of ?vāgvisargaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgvisargaḥ | vāgvisargau | vāgvisargāḥ |
Vocative | vāgvisarga | vāgvisargau | vāgvisargāḥ |
Accusative | vāgvisargam | vāgvisargau | vāgvisargān |
Instrumental | vāgvisargeṇa | vāgvisargābhyām | vāgvisargaiḥ vāgvisargebhiḥ |
Dative | vāgvisargāya | vāgvisargābhyām | vāgvisargebhyaḥ |
Ablative | vāgvisargāt | vāgvisargābhyām | vāgvisargebhyaḥ |
Genitive | vāgvisargasya | vāgvisargayoḥ | vāgvisargāṇām |
Locative | vāgvisarge | vāgvisargayoḥ | vāgvisargeṣu |