Declension table of ?vāgvilāsinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgvilāsī | vāgvilāsinau | vāgvilāsinaḥ |
Vocative | vāgvilāsin | vāgvilāsinau | vāgvilāsinaḥ |
Accusative | vāgvilāsinam | vāgvilāsinau | vāgvilāsinaḥ |
Instrumental | vāgvilāsinā | vāgvilāsibhyām | vāgvilāsibhiḥ |
Dative | vāgvilāsine | vāgvilāsibhyām | vāgvilāsibhyaḥ |
Ablative | vāgvilāsinaḥ | vāgvilāsibhyām | vāgvilāsibhyaḥ |
Genitive | vāgvilāsinaḥ | vāgvilāsinoḥ | vāgvilāsinām |
Locative | vāgvilāsini | vāgvilāsinoḥ | vāgvilāsiṣu |