Declension table of ?vāgāḍambaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāgāḍambaraḥ | vāgāḍambarau | vāgāḍambarāḥ |
Vocative | vāgāḍambara | vāgāḍambarau | vāgāḍambarāḥ |
Accusative | vāgāḍambaram | vāgāḍambarau | vāgāḍambarān |
Instrumental | vāgāḍambareṇa | vāgāḍambarābhyām | vāgāḍambaraiḥ vāgāḍambarebhiḥ |
Dative | vāgāḍambarāya | vāgāḍambarābhyām | vāgāḍambarebhyaḥ |
Ablative | vāgāḍambarāt | vāgāḍambarābhyām | vāgāḍambarebhyaḥ |
Genitive | vāgāḍambarasya | vāgāḍambarayoḥ | vāgāḍambarāṇām |
Locative | vāgāḍambare | vāgāḍambarayoḥ | vāgāḍambareṣu |