Declension table of ?vādīśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādīśvaraḥ | vādīśvarau | vādīśvarāḥ |
Vocative | vādīśvara | vādīśvarau | vādīśvarāḥ |
Accusative | vādīśvaram | vādīśvarau | vādīśvarān |
Instrumental | vādīśvareṇa | vādīśvarābhyām | vādīśvaraiḥ vādīśvarebhiḥ |
Dative | vādīśvarāya | vādīśvarābhyām | vādīśvarebhyaḥ |
Ablative | vādīśvarāt | vādīśvarābhyām | vādīśvarebhyaḥ |
Genitive | vādīśvarasya | vādīśvarayoḥ | vādīśvarāṇām |
Locative | vādīśvare | vādīśvarayoḥ | vādīśvareṣu |