Declension table of ?vādibhīkarācāryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādibhīkarācāryaḥ | vādibhīkarācāryau | vādibhīkarācāryāḥ |
Vocative | vādibhīkarācārya | vādibhīkarācāryau | vādibhīkarācāryāḥ |
Accusative | vādibhīkarācāryam | vādibhīkarācāryau | vādibhīkarācāryān |
Instrumental | vādibhīkarācāryeṇa | vādibhīkarācāryābhyām | vādibhīkarācāryaiḥ vādibhīkarācāryebhiḥ |
Dative | vādibhīkarācāryāya | vādibhīkarācāryābhyām | vādibhīkarācāryebhyaḥ |
Ablative | vādibhīkarācāryāt | vādibhīkarācāryābhyām | vādibhīkarācāryebhyaḥ |
Genitive | vādibhīkarācāryasya | vādibhīkarācāryayoḥ | vādibhīkarācāryāṇām |
Locative | vādibhīkarācārye | vādibhīkarācāryayoḥ | vādibhīkarācāryeṣu |