Declension table of ?vādakartṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vādakartā | vādakartārau | vādakartāraḥ |
Vocative | vādakartaḥ | vādakartārau | vādakartāraḥ |
Accusative | vādakartāram | vādakartārau | vādakartṝn |
Instrumental | vādakartrā | vādakartṛbhyām | vādakartṛbhiḥ |
Dative | vādakartre | vādakartṛbhyām | vādakartṛbhyaḥ |
Ablative | vādakartuḥ | vādakartṛbhyām | vādakartṛbhyaḥ |
Genitive | vādakartuḥ | vādakartroḥ | vādakartṝṇām |
Locative | vādakartari | vādakartroḥ | vādakartṛṣu |