Declension table of ?vācikapraśna

Deva

MasculineSingularDualPlural
Nominativevācikapraśnaḥ vācikapraśnau vācikapraśnāḥ
Vocativevācikapraśna vācikapraśnau vācikapraśnāḥ
Accusativevācikapraśnam vācikapraśnau vācikapraśnān
Instrumentalvācikapraśnena vācikapraśnābhyām vācikapraśnaiḥ vācikapraśnebhiḥ
Dativevācikapraśnāya vācikapraśnābhyām vācikapraśnebhyaḥ
Ablativevācikapraśnāt vācikapraśnābhyām vācikapraśnebhyaḥ
Genitivevācikapraśnasya vācikapraśnayoḥ vācikapraśnānām
Locativevācikapraśne vācikapraśnayoḥ vācikapraśneṣu

Compound vācikapraśna -

Adverb -vācikapraśnam -vācikapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria