Declension table of ?vāṇīkaviDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāṇīkaviḥ | vāṇīkavī | vāṇīkavayaḥ |
Vocative | vāṇīkave | vāṇīkavī | vāṇīkavayaḥ |
Accusative | vāṇīkavim | vāṇīkavī | vāṇīkavīn |
Instrumental | vāṇīkavinā | vāṇīkavibhyām | vāṇīkavibhiḥ |
Dative | vāṇīkavaye | vāṇīkavibhyām | vāṇīkavibhyaḥ |
Ablative | vāṇīkaveḥ | vāṇīkavibhyām | vāṇīkavibhyaḥ |
Genitive | vāṇīkaveḥ | vāṇīkavyoḥ | vāṇīkavīnām |
Locative | vāṇīkavau | vāṇīkavyoḥ | vāṇīkaviṣu |