Declension table of ?vāḍvaliDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāḍvaliḥ | vāḍvalī | vāḍvalayaḥ |
Vocative | vāḍvale | vāḍvalī | vāḍvalayaḥ |
Accusative | vāḍvalim | vāḍvalī | vāḍvalīn |
Instrumental | vāḍvalinā | vāḍvalibhyām | vāḍvalibhiḥ |
Dative | vāḍvalaye | vāḍvalibhyām | vāḍvalibhyaḥ |
Ablative | vāḍvaleḥ | vāḍvalibhyām | vāḍvalibhyaḥ |
Genitive | vāḍvaleḥ | vāḍvalyoḥ | vāḍvalīnām |
Locative | vāḍvalau | vāḍvalyoḥ | vāḍvaliṣu |