Declension table of ?vaṭasāvitrīvratakālanirṇayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṭasāvitrīvratakālanirṇayaḥ | vaṭasāvitrīvratakālanirṇayau | vaṭasāvitrīvratakālanirṇayāḥ |
Vocative | vaṭasāvitrīvratakālanirṇaya | vaṭasāvitrīvratakālanirṇayau | vaṭasāvitrīvratakālanirṇayāḥ |
Accusative | vaṭasāvitrīvratakālanirṇayam | vaṭasāvitrīvratakālanirṇayau | vaṭasāvitrīvratakālanirṇayān |
Instrumental | vaṭasāvitrīvratakālanirṇayena | vaṭasāvitrīvratakālanirṇayābhyām | vaṭasāvitrīvratakālanirṇayaiḥ vaṭasāvitrīvratakālanirṇayebhiḥ |
Dative | vaṭasāvitrīvratakālanirṇayāya | vaṭasāvitrīvratakālanirṇayābhyām | vaṭasāvitrīvratakālanirṇayebhyaḥ |
Ablative | vaṭasāvitrīvratakālanirṇayāt | vaṭasāvitrīvratakālanirṇayābhyām | vaṭasāvitrīvratakālanirṇayebhyaḥ |
Genitive | vaṭasāvitrīvratakālanirṇayasya | vaṭasāvitrīvratakālanirṇayayoḥ | vaṭasāvitrīvratakālanirṇayānām |
Locative | vaṭasāvitrīvratakālanirṇaye | vaṭasāvitrīvratakālanirṇayayoḥ | vaṭasāvitrīvratakālanirṇayeṣu |