Declension table of ?vaṣaṭkartṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṣaṭkartā | vaṣaṭkartārau | vaṣaṭkartāraḥ |
Vocative | vaṣaṭkartaḥ | vaṣaṭkartārau | vaṣaṭkartāraḥ |
Accusative | vaṣaṭkartāram | vaṣaṭkartārau | vaṣaṭkartṝn |
Instrumental | vaṣaṭkartrā | vaṣaṭkartṛbhyām | vaṣaṭkartṛbhiḥ |
Dative | vaṣaṭkartre | vaṣaṭkartṛbhyām | vaṣaṭkartṛbhyaḥ |
Ablative | vaṣaṭkartuḥ | vaṣaṭkartṛbhyām | vaṣaṭkartṛbhyaḥ |
Genitive | vaṣaṭkartuḥ | vaṣaṭkartroḥ | vaṣaṭkartṝṇām |
Locative | vaṣaṭkartari | vaṣaṭkartroḥ | vaṣaṭkartṛṣu |