Declension table of ?vaṣṭiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṣṭiḥ | vaṣṭī | vaṣṭayaḥ |
Vocative | vaṣṭe | vaṣṭī | vaṣṭayaḥ |
Accusative | vaṣṭim | vaṣṭī | vaṣṭīn |
Instrumental | vaṣṭinā | vaṣṭibhyām | vaṣṭibhiḥ |
Dative | vaṣṭaye | vaṣṭibhyām | vaṣṭibhyaḥ |
Ablative | vaṣṭeḥ | vaṣṭibhyām | vaṣṭibhyaḥ |
Genitive | vaṣṭeḥ | vaṣṭyoḥ | vaṣṭīnām |
Locative | vaṣṭau | vaṣṭyoḥ | vaṣṭiṣu |