Declension table of ?vaṇṭitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṇṭitaḥ | vaṇṭitau | vaṇṭitāḥ |
Vocative | vaṇṭita | vaṇṭitau | vaṇṭitāḥ |
Accusative | vaṇṭitam | vaṇṭitau | vaṇṭitān |
Instrumental | vaṇṭitena | vaṇṭitābhyām | vaṇṭitaiḥ vaṇṭitebhiḥ |
Dative | vaṇṭitāya | vaṇṭitābhyām | vaṇṭitebhyaḥ |
Ablative | vaṇṭitāt | vaṇṭitābhyām | vaṇṭitebhyaḥ |
Genitive | vaṇṭitasya | vaṇṭitayoḥ | vaṇṭitānām |
Locative | vaṇṭite | vaṇṭitayoḥ | vaṇṭiteṣu |