Declension table of ?vaṃśabhojyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vaṃśabhojyaḥ | vaṃśabhojyau | vaṃśabhojyāḥ |
Vocative | vaṃśabhojya | vaṃśabhojyau | vaṃśabhojyāḥ |
Accusative | vaṃśabhojyam | vaṃśabhojyau | vaṃśabhojyān |
Instrumental | vaṃśabhojyena | vaṃśabhojyābhyām | vaṃśabhojyaiḥ vaṃśabhojyebhiḥ |
Dative | vaṃśabhojyāya | vaṃśabhojyābhyām | vaṃśabhojyebhyaḥ |
Ablative | vaṃśabhojyāt | vaṃśabhojyābhyām | vaṃśabhojyebhyaḥ |
Genitive | vaṃśabhojyasya | vaṃśabhojyayoḥ | vaṃśabhojyānām |
Locative | vaṃśabhojye | vaṃśabhojyayoḥ | vaṃśabhojyeṣu |