Declension table of ?vṛttivādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛttivādaḥ | vṛttivādau | vṛttivādāḥ |
Vocative | vṛttivāda | vṛttivādau | vṛttivādāḥ |
Accusative | vṛttivādam | vṛttivādau | vṛttivādān |
Instrumental | vṛttivādena | vṛttivādābhyām | vṛttivādaiḥ vṛttivādebhiḥ |
Dative | vṛttivādāya | vṛttivādābhyām | vṛttivādebhyaḥ |
Ablative | vṛttivādāt | vṛttivādābhyām | vṛttivādebhyaḥ |
Genitive | vṛttivādasya | vṛttivādayoḥ | vṛttivādānām |
Locative | vṛttivāde | vṛttivādayoḥ | vṛttivādeṣu |