Declension table of ?vṛttidātṛ

Deva

MasculineSingularDualPlural
Nominativevṛttidātā vṛttidātārau vṛttidātāraḥ
Vocativevṛttidātaḥ vṛttidātārau vṛttidātāraḥ
Accusativevṛttidātāram vṛttidātārau vṛttidātṝn
Instrumentalvṛttidātrā vṛttidātṛbhyām vṛttidātṛbhiḥ
Dativevṛttidātre vṛttidātṛbhyām vṛttidātṛbhyaḥ
Ablativevṛttidātuḥ vṛttidātṛbhyām vṛttidātṛbhyaḥ
Genitivevṛttidātuḥ vṛttidātroḥ vṛttidātṝṇām
Locativevṛttidātari vṛttidātroḥ vṛttidātṛṣu

Compound vṛttidātṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria