Declension table of ?vṛthāvrataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛthāvrataḥ | vṛthāvratau | vṛthāvratāḥ |
Vocative | vṛthāvrata | vṛthāvratau | vṛthāvratāḥ |
Accusative | vṛthāvratam | vṛthāvratau | vṛthāvratān |
Instrumental | vṛthāvratena | vṛthāvratābhyām | vṛthāvrataiḥ vṛthāvratebhiḥ |
Dative | vṛthāvratāya | vṛthāvratābhyām | vṛthāvratebhyaḥ |
Ablative | vṛthāvratāt | vṛthāvratābhyām | vṛthāvratebhyaḥ |
Genitive | vṛthāvratasya | vṛthāvratayoḥ | vṛthāvratānām |
Locative | vṛthāvrate | vṛthāvratayoḥ | vṛthāvrateṣu |