Declension table of ?vṛkṣaukasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkṣaukāḥ | vṛkṣaukasau | vṛkṣaukasaḥ |
Vocative | vṛkṣaukaḥ | vṛkṣaukasau | vṛkṣaukasaḥ |
Accusative | vṛkṣaukasam | vṛkṣaukasau | vṛkṣaukasaḥ |
Instrumental | vṛkṣaukasā | vṛkṣaukobhyām | vṛkṣaukobhiḥ |
Dative | vṛkṣaukase | vṛkṣaukobhyām | vṛkṣaukobhyaḥ |
Ablative | vṛkṣaukasaḥ | vṛkṣaukobhyām | vṛkṣaukobhyaḥ |
Genitive | vṛkṣaukasaḥ | vṛkṣaukasoḥ | vṛkṣaukasām |
Locative | vṛkṣaukasi | vṛkṣaukasoḥ | vṛkṣaukaḥsu |