Declension table of ?vṛkṣāṅghriDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛkṣāṅghriḥ | vṛkṣāṅghrī | vṛkṣāṅghrayaḥ |
Vocative | vṛkṣāṅghre | vṛkṣāṅghrī | vṛkṣāṅghrayaḥ |
Accusative | vṛkṣāṅghrim | vṛkṣāṅghrī | vṛkṣāṅghrīn |
Instrumental | vṛkṣāṅghriṇā | vṛkṣāṅghribhyām | vṛkṣāṅghribhiḥ |
Dative | vṛkṣāṅghraye | vṛkṣāṅghribhyām | vṛkṣāṅghribhyaḥ |
Ablative | vṛkṣāṅghreḥ | vṛkṣāṅghribhyām | vṛkṣāṅghribhyaḥ |
Genitive | vṛkṣāṅghreḥ | vṛkṣāṅghryoḥ | vṛkṣāṅghrīṇām |
Locative | vṛkṣāṅghrau | vṛkṣāṅghryoḥ | vṛkṣāṅghriṣu |