Declension table of ?vṛddhiśrāddhavidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhiśrāddhavidhiḥ | vṛddhiśrāddhavidhī | vṛddhiśrāddhavidhayaḥ |
Vocative | vṛddhiśrāddhavidhe | vṛddhiśrāddhavidhī | vṛddhiśrāddhavidhayaḥ |
Accusative | vṛddhiśrāddhavidhim | vṛddhiśrāddhavidhī | vṛddhiśrāddhavidhīn |
Instrumental | vṛddhiśrāddhavidhinā | vṛddhiśrāddhavidhibhyām | vṛddhiśrāddhavidhibhiḥ |
Dative | vṛddhiśrāddhavidhaye | vṛddhiśrāddhavidhibhyām | vṛddhiśrāddhavidhibhyaḥ |
Ablative | vṛddhiśrāddhavidheḥ | vṛddhiśrāddhavidhibhyām | vṛddhiśrāddhavidhibhyaḥ |
Genitive | vṛddhiśrāddhavidheḥ | vṛddhiśrāddhavidhyoḥ | vṛddhiśrāddhavidhīnām |
Locative | vṛddhiśrāddhavidhau | vṛddhiśrāddhavidhyoḥ | vṛddhiśrāddhavidhiṣu |