Declension table of ?vṛddhijīvaka

Deva

MasculineSingularDualPlural
Nominativevṛddhijīvakaḥ vṛddhijīvakau vṛddhijīvakāḥ
Vocativevṛddhijīvaka vṛddhijīvakau vṛddhijīvakāḥ
Accusativevṛddhijīvakam vṛddhijīvakau vṛddhijīvakān
Instrumentalvṛddhijīvakena vṛddhijīvakābhyām vṛddhijīvakaiḥ vṛddhijīvakebhiḥ
Dativevṛddhijīvakāya vṛddhijīvakābhyām vṛddhijīvakebhyaḥ
Ablativevṛddhijīvakāt vṛddhijīvakābhyām vṛddhijīvakebhyaḥ
Genitivevṛddhijīvakasya vṛddhijīvakayoḥ vṛddhijīvakānām
Locativevṛddhijīvake vṛddhijīvakayoḥ vṛddhijīvakeṣu

Compound vṛddhijīvaka -

Adverb -vṛddhijīvakam -vṛddhijīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria