Declension table of ?vṛddhayavanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhayavanaḥ | vṛddhayavanau | vṛddhayavanāḥ |
Vocative | vṛddhayavana | vṛddhayavanau | vṛddhayavanāḥ |
Accusative | vṛddhayavanam | vṛddhayavanau | vṛddhayavanān |
Instrumental | vṛddhayavanena | vṛddhayavanābhyām | vṛddhayavanaiḥ vṛddhayavanebhiḥ |
Dative | vṛddhayavanāya | vṛddhayavanābhyām | vṛddhayavanebhyaḥ |
Ablative | vṛddhayavanāt | vṛddhayavanābhyām | vṛddhayavanebhyaḥ |
Genitive | vṛddhayavanasya | vṛddhayavanayoḥ | vṛddhayavanānām |
Locative | vṛddhayavane | vṛddhayavanayoḥ | vṛddhayavaneṣu |