Declension table of ?vṛddhanābhi

Deva

MasculineSingularDualPlural
Nominativevṛddhanābhiḥ vṛddhanābhī vṛddhanābhayaḥ
Vocativevṛddhanābhe vṛddhanābhī vṛddhanābhayaḥ
Accusativevṛddhanābhim vṛddhanābhī vṛddhanābhīn
Instrumentalvṛddhanābhinā vṛddhanābhibhyām vṛddhanābhibhiḥ
Dativevṛddhanābhaye vṛddhanābhibhyām vṛddhanābhibhyaḥ
Ablativevṛddhanābheḥ vṛddhanābhibhyām vṛddhanābhibhyaḥ
Genitivevṛddhanābheḥ vṛddhanābhyoḥ vṛddhanābhīnām
Locativevṛddhanābhau vṛddhanābhyoḥ vṛddhanābhiṣu

Compound vṛddhanābhi -

Adverb -vṛddhanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria