Declension table of ?vṛddhanābhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhanābhiḥ | vṛddhanābhī | vṛddhanābhayaḥ |
Vocative | vṛddhanābhe | vṛddhanābhī | vṛddhanābhayaḥ |
Accusative | vṛddhanābhim | vṛddhanābhī | vṛddhanābhīn |
Instrumental | vṛddhanābhinā | vṛddhanābhibhyām | vṛddhanābhibhiḥ |
Dative | vṛddhanābhaye | vṛddhanābhibhyām | vṛddhanābhibhyaḥ |
Ablative | vṛddhanābheḥ | vṛddhanābhibhyām | vṛddhanābhibhyaḥ |
Genitive | vṛddhanābheḥ | vṛddhanābhyoḥ | vṛddhanābhīnām |
Locative | vṛddhanābhau | vṛddhanābhyoḥ | vṛddhanābhiṣu |