Declension table of ?vṛddhamanuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛddhamanuḥ | vṛddhamanū | vṛddhamanavaḥ |
Vocative | vṛddhamano | vṛddhamanū | vṛddhamanavaḥ |
Accusative | vṛddhamanum | vṛddhamanū | vṛddhamanūn |
Instrumental | vṛddhamanunā | vṛddhamanubhyām | vṛddhamanubhiḥ |
Dative | vṛddhamanave | vṛddhamanubhyām | vṛddhamanubhyaḥ |
Ablative | vṛddhamanoḥ | vṛddhamanubhyām | vṛddhamanubhyaḥ |
Genitive | vṛddhamanoḥ | vṛddhamanvoḥ | vṛddhamanūnām |
Locative | vṛddhamanau | vṛddhamanvoḥ | vṛddhamanuṣu |