Declension table of ?vṛṣasṛkkinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣasṛkkī | vṛṣasṛkkiṇau | vṛṣasṛkkiṇaḥ |
Vocative | vṛṣasṛkkin | vṛṣasṛkkiṇau | vṛṣasṛkkiṇaḥ |
Accusative | vṛṣasṛkkiṇam | vṛṣasṛkkiṇau | vṛṣasṛkkiṇaḥ |
Instrumental | vṛṣasṛkkiṇā | vṛṣasṛkkibhyām | vṛṣasṛkkibhiḥ |
Dative | vṛṣasṛkkiṇe | vṛṣasṛkkibhyām | vṛṣasṛkkibhyaḥ |
Ablative | vṛṣasṛkkiṇaḥ | vṛṣasṛkkibhyām | vṛṣasṛkkibhyaḥ |
Genitive | vṛṣasṛkkiṇaḥ | vṛṣasṛkkiṇoḥ | vṛṣasṛkkiṇām |
Locative | vṛṣasṛkkiṇi | vṛṣasṛkkiṇoḥ | vṛṣasṛkkiṣu |