Declension table of ?vṛṣasṛkkin

Deva

MasculineSingularDualPlural
Nominativevṛṣasṛkkī vṛṣasṛkkiṇau vṛṣasṛkkiṇaḥ
Vocativevṛṣasṛkkin vṛṣasṛkkiṇau vṛṣasṛkkiṇaḥ
Accusativevṛṣasṛkkiṇam vṛṣasṛkkiṇau vṛṣasṛkkiṇaḥ
Instrumentalvṛṣasṛkkiṇā vṛṣasṛkkibhyām vṛṣasṛkkibhiḥ
Dativevṛṣasṛkkiṇe vṛṣasṛkkibhyām vṛṣasṛkkibhyaḥ
Ablativevṛṣasṛkkiṇaḥ vṛṣasṛkkibhyām vṛṣasṛkkibhyaḥ
Genitivevṛṣasṛkkiṇaḥ vṛṣasṛkkiṇoḥ vṛṣasṛkkiṇām
Locativevṛṣasṛkkiṇi vṛṣasṛkkiṇoḥ vṛṣasṛkkiṣu

Compound vṛṣasṛkki -

Adverb -vṛṣasṛkki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria