Declension table of ?vṛṣadevaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣadevaḥ | vṛṣadevau | vṛṣadevāḥ |
Vocative | vṛṣadeva | vṛṣadevau | vṛṣadevāḥ |
Accusative | vṛṣadevam | vṛṣadevau | vṛṣadevān |
Instrumental | vṛṣadevena | vṛṣadevābhyām | vṛṣadevaiḥ vṛṣadevebhiḥ |
Dative | vṛṣadevāya | vṛṣadevābhyām | vṛṣadevebhyaḥ |
Ablative | vṛṣadevāt | vṛṣadevābhyām | vṛṣadevebhyaḥ |
Genitive | vṛṣadevasya | vṛṣadevayoḥ | vṛṣadevānām |
Locative | vṛṣadeve | vṛṣadevayoḥ | vṛṣadeveṣu |