Declension table of ?vṛṣadaṃśamukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣadaṃśamukhaḥ | vṛṣadaṃśamukhau | vṛṣadaṃśamukhāḥ |
Vocative | vṛṣadaṃśamukha | vṛṣadaṃśamukhau | vṛṣadaṃśamukhāḥ |
Accusative | vṛṣadaṃśamukham | vṛṣadaṃśamukhau | vṛṣadaṃśamukhān |
Instrumental | vṛṣadaṃśamukhena | vṛṣadaṃśamukhābhyām | vṛṣadaṃśamukhaiḥ vṛṣadaṃśamukhebhiḥ |
Dative | vṛṣadaṃśamukhāya | vṛṣadaṃśamukhābhyām | vṛṣadaṃśamukhebhyaḥ |
Ablative | vṛṣadaṃśamukhāt | vṛṣadaṃśamukhābhyām | vṛṣadaṃśamukhebhyaḥ |
Genitive | vṛṣadaṃśamukhasya | vṛṣadaṃśamukhayoḥ | vṛṣadaṃśamukhānām |
Locative | vṛṣadaṃśamukhe | vṛṣadaṃśamukhayoḥ | vṛṣadaṃśamukheṣu |