Declension table of ?vṛṣabhāṅka

Deva

MasculineSingularDualPlural
Nominativevṛṣabhāṅkaḥ vṛṣabhāṅkau vṛṣabhāṅkāḥ
Vocativevṛṣabhāṅka vṛṣabhāṅkau vṛṣabhāṅkāḥ
Accusativevṛṣabhāṅkam vṛṣabhāṅkau vṛṣabhāṅkān
Instrumentalvṛṣabhāṅkeṇa vṛṣabhāṅkābhyām vṛṣabhāṅkaiḥ vṛṣabhāṅkebhiḥ
Dativevṛṣabhāṅkāya vṛṣabhāṅkābhyām vṛṣabhāṅkebhyaḥ
Ablativevṛṣabhāṅkāt vṛṣabhāṅkābhyām vṛṣabhāṅkebhyaḥ
Genitivevṛṣabhāṅkasya vṛṣabhāṅkayoḥ vṛṣabhāṅkāṇām
Locativevṛṣabhāṅke vṛṣabhāṅkayoḥ vṛṣabhāṅkeṣu

Compound vṛṣabhāṅka -

Adverb -vṛṣabhāṅkam -vṛṣabhāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria