Declension table of ?vṛṣabhāṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vṛṣabhāṅkaḥ | vṛṣabhāṅkau | vṛṣabhāṅkāḥ |
Vocative | vṛṣabhāṅka | vṛṣabhāṅkau | vṛṣabhāṅkāḥ |
Accusative | vṛṣabhāṅkam | vṛṣabhāṅkau | vṛṣabhāṅkān |
Instrumental | vṛṣabhāṅkeṇa | vṛṣabhāṅkābhyām | vṛṣabhāṅkaiḥ vṛṣabhāṅkebhiḥ |
Dative | vṛṣabhāṅkāya | vṛṣabhāṅkābhyām | vṛṣabhāṅkebhyaḥ |
Ablative | vṛṣabhāṅkāt | vṛṣabhāṅkābhyām | vṛṣabhāṅkebhyaḥ |
Genitive | vṛṣabhāṅkasya | vṛṣabhāṅkayoḥ | vṛṣabhāṅkāṇām |
Locative | vṛṣabhāṅke | vṛṣabhāṅkayoḥ | vṛṣabhāṅkeṣu |