Declension table of ?vṛṣṭisani

Deva

MasculineSingularDualPlural
Nominativevṛṣṭisaniḥ vṛṣṭisanī vṛṣṭisanayaḥ
Vocativevṛṣṭisane vṛṣṭisanī vṛṣṭisanayaḥ
Accusativevṛṣṭisanim vṛṣṭisanī vṛṣṭisanīn
Instrumentalvṛṣṭisaninā vṛṣṭisanibhyām vṛṣṭisanibhiḥ
Dativevṛṣṭisanaye vṛṣṭisanibhyām vṛṣṭisanibhyaḥ
Ablativevṛṣṭisaneḥ vṛṣṭisanibhyām vṛṣṭisanibhyaḥ
Genitivevṛṣṭisaneḥ vṛṣṭisanyoḥ vṛṣṭisanīnām
Locativevṛṣṭisanau vṛṣṭisanyoḥ vṛṣṭisaniṣu

Compound vṛṣṭisani -

Adverb -vṛṣṭisani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria