Declension table of ?ūrdhvavālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvavālaḥ | ūrdhvavālau | ūrdhvavālāḥ |
Vocative | ūrdhvavāla | ūrdhvavālau | ūrdhvavālāḥ |
Accusative | ūrdhvavālam | ūrdhvavālau | ūrdhvavālān |
Instrumental | ūrdhvavālena | ūrdhvavālābhyām | ūrdhvavālaiḥ ūrdhvavālebhiḥ |
Dative | ūrdhvavālāya | ūrdhvavālābhyām | ūrdhvavālebhyaḥ |
Ablative | ūrdhvavālāt | ūrdhvavālābhyām | ūrdhvavālebhyaḥ |
Genitive | ūrdhvavālasya | ūrdhvavālayoḥ | ūrdhvavālānām |
Locative | ūrdhvavāle | ūrdhvavālayoḥ | ūrdhvavāleṣu |