Declension table of ?ūrdhvapādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvapādaḥ | ūrdhvapādau | ūrdhvapādāḥ |
Vocative | ūrdhvapāda | ūrdhvapādau | ūrdhvapādāḥ |
Accusative | ūrdhvapādam | ūrdhvapādau | ūrdhvapādān |
Instrumental | ūrdhvapādena | ūrdhvapādābhyām | ūrdhvapādaiḥ ūrdhvapādebhiḥ |
Dative | ūrdhvapādāya | ūrdhvapādābhyām | ūrdhvapādebhyaḥ |
Ablative | ūrdhvapādāt | ūrdhvapādābhyām | ūrdhvapādebhyaḥ |
Genitive | ūrdhvapādasya | ūrdhvapādayoḥ | ūrdhvapādānām |
Locative | ūrdhvapāde | ūrdhvapādayoḥ | ūrdhvapādeṣu |