Declension table of ?ūrdhvamukha

Deva

MasculineSingularDualPlural
Nominativeūrdhvamukhaḥ ūrdhvamukhau ūrdhvamukhāḥ
Vocativeūrdhvamukha ūrdhvamukhau ūrdhvamukhāḥ
Accusativeūrdhvamukham ūrdhvamukhau ūrdhvamukhān
Instrumentalūrdhvamukhena ūrdhvamukhābhyām ūrdhvamukhaiḥ ūrdhvamukhebhiḥ
Dativeūrdhvamukhāya ūrdhvamukhābhyām ūrdhvamukhebhyaḥ
Ablativeūrdhvamukhāt ūrdhvamukhābhyām ūrdhvamukhebhyaḥ
Genitiveūrdhvamukhasya ūrdhvamukhayoḥ ūrdhvamukhānām
Locativeūrdhvamukhe ūrdhvamukhayoḥ ūrdhvamukheṣu

Compound ūrdhvamukha -

Adverb -ūrdhvamukham -ūrdhvamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria