Declension table of ?ūrdhvabhāgaharaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrdhvabhāgaharaḥ | ūrdhvabhāgaharau | ūrdhvabhāgaharāḥ |
Vocative | ūrdhvabhāgahara | ūrdhvabhāgaharau | ūrdhvabhāgaharāḥ |
Accusative | ūrdhvabhāgaharam | ūrdhvabhāgaharau | ūrdhvabhāgaharān |
Instrumental | ūrdhvabhāgahareṇa | ūrdhvabhāgaharābhyām | ūrdhvabhāgaharaiḥ ūrdhvabhāgaharebhiḥ |
Dative | ūrdhvabhāgaharāya | ūrdhvabhāgaharābhyām | ūrdhvabhāgaharebhyaḥ |
Ablative | ūrdhvabhāgaharāt | ūrdhvabhāgaharābhyām | ūrdhvabhāgaharebhyaḥ |
Genitive | ūrdhvabhāgaharasya | ūrdhvabhāgaharayoḥ | ūrdhvabhāgaharāṇām |
Locative | ūrdhvabhāgahare | ūrdhvabhāgaharayoḥ | ūrdhvabhāgahareṣu |