Declension table of ?ūrṇanābhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūrṇanābhiḥ | ūrṇanābhī | ūrṇanābhayaḥ |
Vocative | ūrṇanābhe | ūrṇanābhī | ūrṇanābhayaḥ |
Accusative | ūrṇanābhim | ūrṇanābhī | ūrṇanābhīn |
Instrumental | ūrṇanābhinā | ūrṇanābhibhyām | ūrṇanābhibhiḥ |
Dative | ūrṇanābhaye | ūrṇanābhibhyām | ūrṇanābhibhyaḥ |
Ablative | ūrṇanābheḥ | ūrṇanābhibhyām | ūrṇanābhibhyaḥ |
Genitive | ūrṇanābheḥ | ūrṇanābhyoḥ | ūrṇanābhīnām |
Locative | ūrṇanābhau | ūrṇanābhyoḥ | ūrṇanābhiṣu |