Declension table of ?utpoṣadhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | utpoṣadhaḥ | utpoṣadhau | utpoṣadhāḥ |
Vocative | utpoṣadha | utpoṣadhau | utpoṣadhāḥ |
Accusative | utpoṣadham | utpoṣadhau | utpoṣadhān |
Instrumental | utpoṣadhena | utpoṣadhābhyām | utpoṣadhaiḥ utpoṣadhebhiḥ |
Dative | utpoṣadhāya | utpoṣadhābhyām | utpoṣadhebhyaḥ |
Ablative | utpoṣadhāt | utpoṣadhābhyām | utpoṣadhebhyaḥ |
Genitive | utpoṣadhasya | utpoṣadhayoḥ | utpoṣadhānām |
Locative | utpoṣadhe | utpoṣadhayoḥ | utpoṣadheṣu |