Declension table of ?utpakṣmala

Deva

MasculineSingularDualPlural
Nominativeutpakṣmalaḥ utpakṣmalau utpakṣmalāḥ
Vocativeutpakṣmala utpakṣmalau utpakṣmalāḥ
Accusativeutpakṣmalam utpakṣmalau utpakṣmalān
Instrumentalutpakṣmalena utpakṣmalābhyām utpakṣmalaiḥ utpakṣmalebhiḥ
Dativeutpakṣmalāya utpakṣmalābhyām utpakṣmalebhyaḥ
Ablativeutpakṣmalāt utpakṣmalābhyām utpakṣmalebhyaḥ
Genitiveutpakṣmalasya utpakṣmalayoḥ utpakṣmalānām
Locativeutpakṣmale utpakṣmalayoḥ utpakṣmaleṣu

Compound utpakṣmala -

Adverb -utpakṣmalam -utpakṣmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria