Declension table of ?upekṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upekṣitaḥ | upekṣitau | upekṣitāḥ |
Vocative | upekṣita | upekṣitau | upekṣitāḥ |
Accusative | upekṣitam | upekṣitau | upekṣitān |
Instrumental | upekṣitena | upekṣitābhyām | upekṣitaiḥ upekṣitebhiḥ |
Dative | upekṣitāya | upekṣitābhyām | upekṣitebhyaḥ |
Ablative | upekṣitāt | upekṣitābhyām | upekṣitebhyaḥ |
Genitive | upekṣitasya | upekṣitayoḥ | upekṣitānām |
Locative | upekṣite | upekṣitayoḥ | upekṣiteṣu |