Declension table of ?upaśuṣkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśuṣkaḥ | upaśuṣkau | upaśuṣkāḥ |
Vocative | upaśuṣka | upaśuṣkau | upaśuṣkāḥ |
Accusative | upaśuṣkam | upaśuṣkau | upaśuṣkān |
Instrumental | upaśuṣkeṇa | upaśuṣkābhyām | upaśuṣkaiḥ upaśuṣkebhiḥ |
Dative | upaśuṣkāya | upaśuṣkābhyām | upaśuṣkebhyaḥ |
Ablative | upaśuṣkāt | upaśuṣkābhyām | upaśuṣkebhyaḥ |
Genitive | upaśuṣkasya | upaśuṣkayoḥ | upaśuṣkāṇām |
Locative | upaśuṣke | upaśuṣkayoḥ | upaśuṣkeṣu |