Declension table of upaśrutiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśrutiḥ | upaśrutī | upaśrutayaḥ |
Vocative | upaśrute | upaśrutī | upaśrutayaḥ |
Accusative | upaśrutim | upaśrutī | upaśrutīn |
Instrumental | upaśrutinā | upaśrutibhyām | upaśrutibhiḥ |
Dative | upaśrutaye | upaśrutibhyām | upaśrutibhyaḥ |
Ablative | upaśruteḥ | upaśrutibhyām | upaśrutibhyaḥ |
Genitive | upaśruteḥ | upaśrutyoḥ | upaśrutīnām |
Locative | upaśrutau | upaśrutyoḥ | upaśrutiṣu |