Declension table of ?upaśrotṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśrotā | upaśrotārau | upaśrotāraḥ |
Vocative | upaśrotaḥ | upaśrotārau | upaśrotāraḥ |
Accusative | upaśrotāram | upaśrotārau | upaśrotṝn |
Instrumental | upaśrotrā | upaśrotṛbhyām | upaśrotṛbhiḥ |
Dative | upaśrotre | upaśrotṛbhyām | upaśrotṛbhyaḥ |
Ablative | upaśrotuḥ | upaśrotṛbhyām | upaśrotṛbhyaḥ |
Genitive | upaśrotuḥ | upaśrotroḥ | upaśrotṝṇām |
Locative | upaśrotari | upaśrotroḥ | upaśrotṛṣu |