Declension table of ?upaśritaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśritaḥ | upaśritau | upaśritāḥ |
Vocative | upaśrita | upaśritau | upaśritāḥ |
Accusative | upaśritam | upaśritau | upaśritān |
Instrumental | upaśritena | upaśritābhyām | upaśritaiḥ upaśritebhiḥ |
Dative | upaśritāya | upaśritābhyām | upaśritebhyaḥ |
Ablative | upaśritāt | upaśritābhyām | upaśritebhyaḥ |
Genitive | upaśritasya | upaśritayoḥ | upaśritānām |
Locative | upaśrite | upaśritayoḥ | upaśriteṣu |