Declension table of ?upavañcitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavañcitaḥ | upavañcitau | upavañcitāḥ |
Vocative | upavañcita | upavañcitau | upavañcitāḥ |
Accusative | upavañcitam | upavañcitau | upavañcitān |
Instrumental | upavañcitena | upavañcitābhyām | upavañcitaiḥ upavañcitebhiḥ |
Dative | upavañcitāya | upavañcitābhyām | upavañcitebhyaḥ |
Ablative | upavañcitāt | upavañcitābhyām | upavañcitebhyaḥ |
Genitive | upavañcitasya | upavañcitayoḥ | upavañcitānām |
Locative | upavañcite | upavañcitayoḥ | upavañciteṣu |