Declension table of ?upasthāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāyakaḥ | upasthāyakau | upasthāyakāḥ |
Vocative | upasthāyaka | upasthāyakau | upasthāyakāḥ |
Accusative | upasthāyakam | upasthāyakau | upasthāyakān |
Instrumental | upasthāyakena | upasthāyakābhyām | upasthāyakaiḥ upasthāyakebhiḥ |
Dative | upasthāyakāya | upasthāyakābhyām | upasthāyakebhyaḥ |
Ablative | upasthāyakāt | upasthāyakābhyām | upasthāyakebhyaḥ |
Genitive | upasthāyakasya | upasthāyakayoḥ | upasthāyakānām |
Locative | upasthāyake | upasthāyakayoḥ | upasthāyakeṣu |