Declension table of ?upasthāpayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasthāpayitavyaḥ | upasthāpayitavyau | upasthāpayitavyāḥ |
Vocative | upasthāpayitavya | upasthāpayitavyau | upasthāpayitavyāḥ |
Accusative | upasthāpayitavyam | upasthāpayitavyau | upasthāpayitavyān |
Instrumental | upasthāpayitavyena | upasthāpayitavyābhyām | upasthāpayitavyaiḥ upasthāpayitavyebhiḥ |
Dative | upasthāpayitavyāya | upasthāpayitavyābhyām | upasthāpayitavyebhyaḥ |
Ablative | upasthāpayitavyāt | upasthāpayitavyābhyām | upasthāpayitavyebhyaḥ |
Genitive | upasthāpayitavyasya | upasthāpayitavyayoḥ | upasthāpayitavyānām |
Locative | upasthāpayitavye | upasthāpayitavyayoḥ | upasthāpayitavyeṣu |