Declension table of ?upasaṃsṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṃsṛṣṭaḥ | upasaṃsṛṣṭau | upasaṃsṛṣṭāḥ |
Vocative | upasaṃsṛṣṭa | upasaṃsṛṣṭau | upasaṃsṛṣṭāḥ |
Accusative | upasaṃsṛṣṭam | upasaṃsṛṣṭau | upasaṃsṛṣṭān |
Instrumental | upasaṃsṛṣṭena | upasaṃsṛṣṭābhyām | upasaṃsṛṣṭaiḥ upasaṃsṛṣṭebhiḥ |
Dative | upasaṃsṛṣṭāya | upasaṃsṛṣṭābhyām | upasaṃsṛṣṭebhyaḥ |
Ablative | upasaṃsṛṣṭāt | upasaṃsṛṣṭābhyām | upasaṃsṛṣṭebhyaḥ |
Genitive | upasaṃsṛṣṭasya | upasaṃsṛṣṭayoḥ | upasaṃsṛṣṭānām |
Locative | upasaṃsṛṣṭe | upasaṃsṛṣṭayoḥ | upasaṃsṛṣṭeṣu |