Declension table of ?upasaṅghātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upasaṅghātaḥ | upasaṅghātau | upasaṅghātāḥ |
Vocative | upasaṅghāta | upasaṅghātau | upasaṅghātāḥ |
Accusative | upasaṅghātam | upasaṅghātau | upasaṅghātān |
Instrumental | upasaṅghātena | upasaṅghātābhyām | upasaṅghātaiḥ upasaṅghātebhiḥ |
Dative | upasaṅghātāya | upasaṅghātābhyām | upasaṅghātebhyaḥ |
Ablative | upasaṅghātāt | upasaṅghātābhyām | upasaṅghātebhyaḥ |
Genitive | upasaṅghātasya | upasaṅghātayoḥ | upasaṅghātānām |
Locative | upasaṅghāte | upasaṅghātayoḥ | upasaṅghāteṣu |